A 393-16 Līlāramaṇa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 393/16
Title: Līlāramaṇa
Dimensions: 24.2 x 10.7 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/2767
Remarks:
Reel No. A 393-16 Inventory No. 27632
Title Līlāramaṇa
Author Vālakṛṣṇa
Subject Jyautiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Paper
State Complete and undamaged
Size 24.2 x 10.7 cm
Folios 4
Lines per Folio 15
Foliation numerals in uppper left and lower right margins of versoerso
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 5-2767
Used for edition no/yes
Manuscript Features
In first two exposure we find maths table related to the text.
Excerpts
Beginning
[Ṭīkāṃśa]
śrīgaṇeśāya namaḥ || ||
oṃ praṇamya devatām arthajñānāya kriyate mayā
śrīlīlāramaṇavyākhyā sūkṣmā saṃketacandrikā 1
atha graṃthanirvighnatādyarthaṃ maṃgalam ācarati avyaktam
ityādinā sa īśvaraḥ śivo jayati sarvokarṣeṇa varttate
(fol. 1v1-2)
[Mūlāṃśa]
śrīḥ || ||
avyaktam avyayaṃ satyam aciṃtyaṃ saguṇāguṇam ||
ādyaṃ vadaṃti yaṃ devaṃ mahānto jayatīśvaraḥ || 1 || (fol. 1v6)
End
[Mūlāṃśa]
meṣonyotha kacau khachau gajam iti dvoṃdvo dhajhau karkaṭaḥ
siṃhaś caivuṭaṭhau ḍaḍhāviti sutā jñeyā tathaudas tulā ||
śeṣārṇāḥ śararāśayo guṇamitair varṇair guṇair dvādaśaḥ
yātrāsu prabhavaṃti meṣacarato lagnāni ca dvādaśa || 10 ||
(fol. 4v8-9)
[Ṭīkāṃśa]
atra ṅañaṇā na saṃti tad uktaṃ na proktā ṅañaṇā varṇā nāmādau saṃti te nahi ced bhavaṃti tad jñeyā gajaḍās te yathāktamam iti śeṣāḥ paṃcadaśavarṇāḥ paṃcarāśayas tribhis tribhir varṇaiḥ prabhavaṃti meṣacarata etena carasthiradvisvabhāvapuṃstrīkrūrākrūrādikam api sūcitam iti dik || 10 ||
(fol. 4v11-13)
Microfilm Details
Reel No. A 393/16
Date of Filming 14-07-072
Exposures 6
Used Copy Kathmandu
Type of Film positive
Catalogued by BK / JU
Date 29-10-2003
Bibliography